ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः



ॐ शं शनैश्चराय नमः



ऊं शान्ताय नम:



ऊं सर्वाभीष्टप्रदायिने नम:



ॐ निलान्जन समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं नमामि शनैश्चरम॥


ऊँ शन्नोदेवीर-भिष्टयऽआपो भवन्तु
पीतये शंय्योरभिस्त्रवन्तुनः।


ऊं छायापुत्राय नम:



ऊँ भगभवाय विद्महैं मृत्युरुपाय धीमहि
तन्नो शनिः प्रचोद्यात्।


ऊं नीलवर्णाय नम:



ऊं वज्रदेहाय नम:



Thanks for Reading. UP NEXT

7 तारीख को जन्मे लोग कैसे होते हैं?

View next story